B 368-32 Daśaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/32
Title: Daśaśānti
Dimensions: 20.5 x 10.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6404
Remarks:


Reel No. B 368-32 Inventory No. 16905

Title Daśāśānti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.1 cm

Folios 1

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da.śāṃ. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/6404

Manuscript Features

Available folios are 1r–1v, few letters are damaged.

Excerpts

«Complete Transcript:»

śrīgaṇeśāya namaḥ || oṃm ||

atha daśaśāṃti prāraṃbhaḥ || hariḥ oṃm ||

śanno mitraḥ śaṃ varuṇaḥ || śaṃnno bhavaºº avatu vaktāraṃ || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || 1 || oṃ sahanāvavatu || saha nau ºº oṃ śāṃºº || 2 ||

oṃ yaśchaṃdasāṃ ṛṣabho viśvarūpā || chaṃdobhyo dhyaºº śrutaṃ me gopāya || oṃ śāṃºº || 3 ||

oṃ ahaṃ vṛkṣasya rerivā || kīrttiḥ pṛºº iti triśaṃºº vacanaṃ || oṃ śāṃºº || 4 ||

oṃ pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate ||

pūrṇasya pūrṇama(!)dāya pūrṇam evāvaśiṣyate || oṃ śāṃºº || 5 ||

oṃ āpyāyayaṃtu mamāṃgāni vākprāṇas cakṣuśrotram atho balam indriyāṇi ca sarvāṇi sarvaṃ brahmaupaniṣadaṃ māhaṃ brahmanirākuryāṃ mā mā brahmanirākarod anirākaraṇa[m a] stv anirākaraṇam me stu [[ta]]dātmani nirate ya upaniṣat su dharmās te mayi saṃtu te mayi saṃtu || oṃ śāṃºº || 6 ||

oṃ vāṅ me manasi pratiṣṭḥitā mano me vāci pratiṣṭhitam āvī///vesyama āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorā///tyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu /// oṃ bhadranno api vātaya manaḥ || oṃ śāṃtiḥ || 8 ||

bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ pa///kṣabhir yajatrāḥ || sthirair aṅgais tuṣṭuvāṃ(!)sas tanūbhir vyaśyema devahitaṃ yadāyuḥ || svasti na indro bṛºº vedāḥ || svastinastāºº dadhātu || oṃ śāṃºº || 9 ||

oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ

yo vai vedāṃś ca prahiṇoti tasmai ||

ta guṃ ha devam ātmabuddhiprakāśaṃ

mumūkṣur vai śaraṇam ahaṃ prapadye || oṃ śāṃºº || 10 ||

oṃ namo brahmādibhyo brahmavidyāsaṃpradāyakartṛbhyo vaṃśaṛṣibhyo namo gurubhyaḥ || sarvopaplavarahitaḥ prajñānaghanapratyag artho brahmaivāham asmi || oṃ śṃtiḥ śāṃtiḥ śāṃtiḥ ||

nārāyaṇaṃ padmabhavaṃ vaśiṣṭhaṃ

śaktiṃ ca tatputra parāśaraṃ ca ||

vyāsaṃ śukaṃ gauḍapadaṃ mahāṃtaṃ

goviṃdayogīndram athāsya śiṣ⟩aṃ ||

śrīśaṃkarācāryam asthāsya padma-

pādaṃ ca hastāmalakaṃ ca śiṣyaṃ ||

taṃ toṭakaṃ vārttikakāram anyam

asmad guruṃ saṃtatam ānato smi || oṃ śrī sāṃbasadāśivārpaṇamºº ❁ (fol. 1r–1v)

Microfilm Details

Reel No. B 368/32

Date of Filming 21-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 27-07-2009

Bibliography