B 368-32 Daśaśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/32
Title: Daśaśānti
Dimensions: 20.5 x 10.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6404
Remarks:
Reel No. B 368-32 Inventory No. 16905
Title Daśāśānti
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 10.1 cm
Folios 1
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation da.śāṃ. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/6404
Manuscript Features
Available folios are 1r–1v, few letters are damaged.
Excerpts
«Complete Transcript:»
śrīgaṇeśāya namaḥ || oṃm ||
atha daśaśāṃti prāraṃbhaḥ || hariḥ oṃm ||
śanno mitraḥ śaṃ varuṇaḥ || śaṃnno bhavaºº avatu vaktāraṃ || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || 1 || oṃ sahanāvavatu || saha nau ºº oṃ śāṃºº || 2 ||
oṃ yaśchaṃdasāṃ ṛṣabho viśvarūpā || chaṃdobhyo dhyaºº śrutaṃ me gopāya || oṃ śāṃºº || 3 ||
oṃ ahaṃ vṛkṣasya rerivā || kīrttiḥ pṛºº iti triśaṃºº vacanaṃ || oṃ śāṃºº || 4 ||
oṃ pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate ||
pūrṇasya pūrṇama(!)dāya pūrṇam evāvaśiṣyate || oṃ śāṃºº || 5 ||
oṃ āpyāyayaṃtu mamāṃgāni vākprāṇas cakṣuśrotram atho balam indriyāṇi ca sarvāṇi sarvaṃ brahmaupaniṣadaṃ māhaṃ brahmanirākuryāṃ mā mā brahmanirākarod anirākaraṇa[m a] stv anirākaraṇam me stu [[ta]]dātmani nirate ya upaniṣat su dharmās te mayi saṃtu te mayi saṃtu || oṃ śāṃºº || 6 ||
oṃ vāṅ me manasi pratiṣṭḥitā mano me vāci pratiṣṭhitam āvī///vesyama āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorā///tyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu /// oṃ bhadranno api vātaya manaḥ || oṃ śāṃtiḥ || 8 ||
bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ pa///kṣabhir yajatrāḥ || sthirair aṅgais tuṣṭuvāṃ(!)sas tanūbhir vyaśyema devahitaṃ yadāyuḥ || svasti na indro bṛºº vedāḥ || svastinastāºº dadhātu || oṃ śāṃºº || 9 ||
oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāṃś ca prahiṇoti tasmai ||
ta guṃ ha devam ātmabuddhiprakāśaṃ
mumūkṣur vai śaraṇam ahaṃ prapadye || oṃ śāṃºº || 10 ||
oṃ namo brahmādibhyo brahmavidyāsaṃpradāyakartṛbhyo vaṃśaṛṣibhyo namo gurubhyaḥ || sarvopaplavarahitaḥ prajñānaghanapratyag artho brahmaivāham asmi || oṃ śṃtiḥ śāṃtiḥ śāṃtiḥ ||
nārāyaṇaṃ padmabhavaṃ vaśiṣṭhaṃ
śaktiṃ ca tatputra parāśaraṃ ca ||
vyāsaṃ śukaṃ gauḍapadaṃ mahāṃtaṃ
goviṃdayogīndram athāsya śiṣ⟩aṃ ||
śrīśaṃkarācāryam asthāsya padma-
pādaṃ ca hastāmalakaṃ ca śiṣyaṃ ||
taṃ toṭakaṃ vārttikakāram anyam
asmad guruṃ saṃtatam ānato smi || oṃ śrī sāṃbasadāśivārpaṇamºº ❁ (fol. 1r–1v)
Microfilm Details
Reel No. B 368/32
Date of Filming 21-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 27-07-2009
Bibliography